सामग्री पर जाएँ

"कर्णः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
Rescuing 3 sources and tagging 0 as dead.) #IABot (v2.0.9.5
 
(१६ योजकैः क्रितानि २९ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox anatomy
[[File:2003-09-28 Human ear with piercing (macro).jpg|thumb|'''मानवकर्णकुहरः''']][[File:Ear.jpg|left|thumb|'''मानवसहजकर्णः''']]
|Name = Ear
कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः ।
|color= lightgreen
[[File:Anatomy of the Human Ear.svg|thumb|'''श्रवणेन्द्रियव्यवस्थाभागाः''']]
|Latin = Auris
[[वर्गः:इन्द्रियम्|कर्ण्ः]]
|GraySubject =
[[File:Conejo astronomo2 cropped.jpg|thumb|'''शशकर्णौ''']][[File:Brahman Baby.jpg|left|thumb|'''गोकर्णौ''']]
|GrayPage =
[[File:Tuft of hair.jpg|thumb|'''मार्जालकर्णौ''']][[File:Elefant Tanzània.JPG|left|thumb|'''गजस्य महाकर्णौ''']]
|Image = Ear BNC.jpg
|Caption = Human (external) ear
|Width = 150
|Image2 =
|Caption2 =
|Precursor =
|System = [[Auditory system]]
|Artery =
|Vein =
|Nerve =
|Lymph =
|MeshName =
|MeshNumber =
|DorlandsPre =
|DorlandsSuf =
}}

[[File:2003-09-28 Human ear with piercing (macro).jpg|100px|thumb|'''मानवकर्णकुहरः''']][[File:Ear.jpg|left|100px|thumb|'''मानवसहजकर्णः''']]
कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते
[[File:Anatomy of the Human Ear.svg|100px|thumb|'''श्रवणेन्द्रियव्यवस्थाभागाः''']]
[[File:Conejo astronomo2 cropped.jpg|100px|thumb|'''शशकर्णौ''']][[File:Brahman Baby.jpg|100px|left|thumb|'''गोकर्णौ''']]
[[File:Tuft of hair.jpg|100px|thumb|'''मार्जालकर्णौ''']][[File:Elefant Tanzània.JPG|100px|left|thumb|'''गजस्य महाकर्णौ''']]

==बाह्यसम्पर्कतन्तुः==
* [http://news.bbc.co.uk/2/hi/health/3740680.stm Protein behind hearing]
* [http://audilab.bmed.mcgill.ca/~daren/3Dear/3d_ear_homepage.html 3D Ear page] {{Webarchive|url=https://web.archive.org/web/20200405142117/http://audilab.bmed.mcgill.ca/~daren/3Dear/3d_ear_homepage.html |date=2020-04-05 }}
* [http://www.entusa.com/external_ear_canal.htm Details of various ear problems]
* [http://www.abc.net.au/science/articles/2006/05/25/1647353.htm Ear wiggling mechanism unmasked]
* [http://www.ctv.ca/servlet/ArticleNews/story/CTVNews/20080205/cotton_swab_080205/20080205?hub=Health Cotton swabs can pose serious health risk: coroner from ctv.ca] {{Webarchive|url=https://web.archive.org/web/20080209092818/http://www.ctv.ca/servlet/ArticleNews/story/CTVNews/20080205/cotton_swab_080205/20080205?hub=Health |date=2008-02-09 }}
* [http://rad.usuhs.edu/medpix/master.php3?mode=case_viewer&pt_id=13048&imid=49500&quiz=no#top Radiology of the Ear Canal] {{Webarchive|url=https://web.archive.org/web/20140416075832/http://rad.usuhs.edu/medpix/master.php3?mode=case_viewer&pt_id=13048&imid=49500&quiz=no#top |date=2014-04-16 }} from MedPix

[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

== सम्बद्धाः लेखाः ==

* [[अक्षि]]
* [[अङ्गुली]]
* [[अङ्गुष्ठः]]
* [[अनामिका]]

वर्तमाना आवृत्तिः १९:५६, ३० सेप्टेम्बर् २०२३ इति समये

Ear
Human (external) ear
ल्याटिन् Auris
अङ्गक्रिया Auditory system
मानवकर्णकुहरः
मानवसहजकर्णः

कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।

श्रवणेन्द्रियव्यवस्थाभागाः
शशकर्णौ
गोकर्णौ
मार्जालकर्णौ
गजस्य महाकर्णौ

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कर्णः&oldid=480094" इत्यस्माद् प्रतिप्राप्तम्