सामग्री पर जाएँ

कर्णः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१९:५६, ३० सेप्टेम्बर् २०२३ पर्यन्तं InternetArchiveBot (सम्भाषणम् | योगदानानि) (Rescuing 3 sources and tagging 0 as dead.) #IABot (v2.0.9.5) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)
Ear
Human (external) ear
ल्याटिन् Auris
अङ्गक्रिया Auditory system
मानवकर्णकुहरः
मानवसहजकर्णः

कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।

श्रवणेन्द्रियव्यवस्थाभागाः
शशकर्णौ
गोकर्णौ
मार्जालकर्णौ
गजस्य महाकर्णौ

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्णः&oldid=480094" इत्यस्माद् प्रतिप्राप्तम्