सामग्री पर जाएँ

योशिहिदे सुगा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
११:२७, २५ मे २०२४ पर्यन्तं Gpajtdmw147 (सम्भाषणम् | योगदानानि) (thumb|right|200px '''योशिहिदे सुगा''' (菅義偉,Yoshihide Suga) एकः जापानीराजनेता अस्ति यः २०२० तः २०२१ पर्यन्तं जापानस्य प्रधानमन्त्री तथा लिबरल् डेमोक्रेटिक पार्टी... नवीनं पृष्ठं निर्मितमस्ति) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

योशिहिदे सुगा (菅義偉,Yoshihide Suga) एकः जापानीराजनेता अस्ति यः २०२० तः २०२१ पर्यन्तं जापानस्य प्रधानमन्त्री तथा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः अभवत् ।सः २०१२ तः २०२० पर्यन्तं प्रधानमन्त्री शिन्जो अबे इत्यस्य द्वितीयप्रशासनस्य समये मुख्यमन्त्रिमण्डलसचिवरूपेण कार्यं कृतवान् आसीत् ।अबे इत्यस्य प्रथमप्रशासनस्य समये , सुगा २००६ तः २००७ पर्यन्तं आन्तरिककार्याणां संचारमन्त्रीरूपेण कार्यं कृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=योशिहिदे_सुगा&oldid=486577" इत्यस्माद् प्रतिप्राप्तम्