सामग्री पर जाएँ

बि एस् यडियूरप्प

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
बि एस् यडियूरप्प
बूकनकेरे सिद्धलिङ्गप्प यड्ड्यूरप्प
19th
In office
30 May 2008 – 31 July 2011
Preceded by राष्ट्रपतिशासनम्
Succeeded by डी वी सदानन्द गौड
Constituency शिकारिपुर
In office
12 November 2007 – 19 November 2007
Preceded by एच्. डी. कुमारस्वामी
Succeeded by राष्ट्रपतिशासनम्
व्यैय्यक्तिकसूचना
Born (१९४३-२-२) २७ १९४३ (आयुः ८१)
बूकनकेरे, मण्ड्य
Political party भारतीयजनतापक्षः (1980–2012)
कर्णाटकजनतापक्षः (2012-2013)
भारतीयजनतापक्षः (Since 2014)
Spouse(s) मैत्रादेवी
Website http://yeddyurappa.in
As of 28 May, 2008

पीठीका

बि.एस्. यड्ड्यूरप्प महोदयः कर्नाटकस्य भूतपूर्वमुख्यमन्त्री एवं भारतीयजनतापक्षः इति राजनीतिदलस्य प्रमुखः नायकः । इदानीं कर्नाटक राज्यविधानसभायां शिकारिपुरक्षेत्रस्य प्रजाप्रतिनिधिशस्ति । २००८ तमे वर्षे प्रचलिते राज्यविधानसभानिर्वाचने स्वक्षेत्रे एस्. बङ्गारप्पमहोदयं षटचत्वारिंशत् सहस्त्रमतानाम् अन्तरेण विजित्य भा.ज.प दलं ऐदंप्राथम्येन दक्षिणभारराज्ये अधिकारारुढं कर्तुं (प्राप्ताधिकारं कर्तुं) सफलोऽभवत् । तथैव द्वितीयावधौ कर्नाटकस्य मुख्यमन्त्री चाभूत् । विधिविरोधिखनिजोद्यमपक्षपातः भ्रष्टाचारः इत्यादिषु अनुचिताविषयेषु बध्दः यड्ड्यूरप्पः स्वपक्षीयज्येष्ठनायकैरपि अधिक्षिप्तोऽभवत् । २०११ तमे जुलै २८ तमे दिने भा.ज.प दलस्य उन्नतस्तरीयाः नेतारः बि.एस्. यड्ड्यूरप्पमहाभागं स्वपदं त्यक्तुं आधिशन् । अनन्यमार्गः यड्ड्यूरप्पः २०११ तमे वर्षे जुलै मासस्य ३२तमे दिने, सायं ४ -२९ समये राज्यपालं हंसराजभरद्वाजं संदृश्य तस्मै मुख्यमत्रिपदस्य त्यागपत्रम् आर्पयत् । तदनन्तरम् अस्यैव दलस्य नेतृष्वन्यतमः सदानन्द गौडमहाभागः मुख्यान्त्रिपदे नियुक्तः कार्यं निर्वहन्नस्ति । व्याक्तिगतपरिचयः – जन्मस्थानं तु बूकनकेरे, के. आर् पेटे उपमण्डलम्, मण्डय् मण्डलम् । क्रि.श. १९४३ तमे वर्षे फेब्रुवरी मासस्य २७तमे दिने जन्म प्राप्तवान् । पिता सिध्दलिङ्गप्पः माता च पुट्टतायम्मा , पुत्रौ राधवेन्द्रविजयेन्द्रौ, पुत्त्र्यः आरुणादेवी, पद्मावतीदेवी, उमादेवी च । शिक्षणम् - बि.ए. २००७ तमे वर्षे यड्ड्यूरप्पमहाभागस्य पत्नी मैत्रादेवी पञ्चत्वमगमत् ।

राजनैतिकजीवनम्

१९७५ तमे वर्षे मण्डलस्तरीयस्य धनविनियोगः राजस्वः इत्येतयोः सङ्घयोः अध्यक्षो भूत्वा राजकीयप्रवेशः । १९७७ तमे वर्षे शिकारिपुरस्य पुरसभाध्यक्षः १९८३तमे वर्षे बा.ज.प मण्डल घटकस्य अध्यक्षः । अस्मिन्नेव वर्षे प्रथमवारं विधानसभासदस्यः चाभवत् ।१९८५ तमवर्षतः पञ्चवारं शिकारिपुरक्षेत्रस्य विधानसभासदस्यः । १९८८ तमे वर्षे शिवामोग्गमण्डलस्य बि जे पि पक्षाध्यक्षः । १९९१ तमे वर्षे अस्यैव पक्षस्य राज्यस्त रीयाध्यक्षः । २९९४ तमे वर्षे बि जे पि राष्ट्रीयकार्यदर्शी चाभूत् । २९९९ तमे वर्षे विधानसभायां प्रतिपक्षतानायकोऽभूत् । २००० तमे वत्सरे पुनः राज्यस्तरीपाद्यक्षः । २००४ तमे वर्षे विधानपरिषदः सदस्यः २००६ तमे वर्षे भूयः विधानसभायां प्रतिपक्षनायकः । जात्यतीत जनतादल इति पक्षेन सह रचिते सर्वकारे उपमुख्यमन्त्री तथा २००७ तमे नवम्बर् मासे कर्नाटकस्य मुख्यमन्त्री ।

कर्नाटकस्य मुख्यमन्त्री

श्रीमान् यड्ड्यूरप्पमहोदयः २००७ तमे वत्सरे नवम्बर मासस्य द्वादशतमे दिने राज्यपालस्य श्रीमतः रामेश्वर ठाकूर् महाभागस्य उपस्थितौ कर्नाटकस्य मुख्यमन्त्रिपदम् अलमकरोत् । अनेन दक्षिणभारतराज्यानां बा.ज.प प्रथममुख्यमन्त्री इति कीर्तिमवाप्नोत् । परन्तु स्वस्य अधिकारावधौ अनेके अन्तरायाः आगताः । स्वकृतापराधहेतुना अपकीर्तिरपि प्राप्ता । कृषिसम्बन्धिषु बहुषु आन्दोलनेषु भागमूढः यड्ड्यूरप्प महाभागः अन्ते विधिविरोधीखनिजोद्यमविषये भूविषये च लोकायुक्त व्यायाद्यक्षेन निन्दितः भूत्वा मुख्यमन्त्री पदात् निवृत्तोऽभूत् । अनेन महाभागेन कारागारवासोऽपि अनुभूतः । इदानीं न्यायसभायाः नियमबद्धानुपमतिं प्राप्य बन्धनात् मुक्तोऽस्ति ।

यड्ड्यूरप्पमहाभागेन अलङ्कृतानि पदानि

  • १९७५ : शिकारीपुरस्य पुरसभासदस्यत्वेन वृतः,
  • १९७७ : पुरसभाध्यक्षः
  • १९७० : बि जे पि मण्डलस्तरीयाध्यक्षः
  • १९८३ : भूतपूर्व सचिवं वेङ्कटप्प महोदयं विजित्य प्रयमवारं विधातसभाप्रवेशः
  • १९८५ : तः १९८८ पर्यन्तं बि.जे.पि.मण्डलाध्यक्षः, १९८८ तमे वत्सरे राज्यस्तरीयाद्यक्षः १९९२ तमे वत्सरे राष्ट्रीय कार्यदर्शीपदनिर्वहणम् ।
  • १९९४ : विधान सभायां प्रतिपक्षतानायकः ।
  • १९९९ : पुनः राज्याध्यक्षः, २००० वत्सरे विधानपरिषदः सदस्यः ।
  • २००४ : पञ्चमवारं विधानसभाप्रवेशः, प्रतिपक्ष नायकः ।
  • २००६ : संयुक्त सर्वकारे उपमुख्यमन्त्री तथा धनाविनियोगतया राजस्व भिभागस्य निर्वहणम् ।
  • २००७ : नवम्बर् द्वादश दिनाङ्कतः सप्तदश दिनाङ्कपर्यन्तं सप्तदिनानि यावत् –मुख्यमन्त्री अभवत् ।
  • २००८ : मे मासस्य त्रिंशत्तमे दिने कर्नाटकस्य पञ्चविंशः मुख्यमन्त्री भूत्वा अधिकारग्रहणम् ।
  • २०११ : जुलै ३२ तमे दिने सायं ४.२९ समये मुख्यमन्त्रिपदस्य त्यागषत्रं आर्पयत् ।

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=बि_एस्_यडियूरप्प&oldid=480657" इत्यस्माद् प्रतिप्राप्तम्