सामग्री पर जाएँ

"रागीधान्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
[[चित्रम्:Finger millet grains of mixed color.jpg|thumb|200px|left|विभिन्नानां वर्... नवीन पृष्ठं निर्मीत अस्ती
 
 
(८ योजकैः क्रितानि १२ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Finger millet grains of mixed color.jpg|thumb|200px|left|विभिन्नानां वर्णानां रागीधन्यम्]]
[[चित्रम्:Finger millet grains of mixed color.jpg|thumb|200px|left|विभिन्नानां वर्णानां रागीधन्यम्]]
[[चित्रम्:Finger millet 3 11-21-02.jpg|thumb|150px|right|रागीसस्यम्]]
[[चित्रम्:Finger millet 3 11-21-02.jpg|thumb|200px|right|रागीसस्यम्]]
[[चित्रम्:Millet fields in Annapurna.png|thumb|right|200px|रागीधान्यक्षेत्रम्]]


इयं रागी अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । इयं रागी सस्यजन्यः आहारपदार्थः । रागी आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागी प्रथमपङ्क्तौ तिष्ठति । मल्लयुद्धकलायां निपुणाः प्रायः [[रागीपिण्डम्]] एव खादन्ति । इयं रागी साक्षात् सर्षपः इव दृश्यते । [[कर्णाटकम्|कर्णाटकस्य]] [[चित्रदुर्गमण्डलम्|चित्रदुर्गमण्डले]], [[बेङ्गळूरु|बेङ्गलूरुमण्डले]], [[मैसूरुमण्डलम्|मैसूरुमण्डले]] च रागी एव प्रमुखम् आहारधान्यम् । '''लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः''' इत्यागीनि राग्याः अन्यानि नामानि ।
इदं रागीधान्यम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । इदं रागीधान्यम् सस्यजन्यः आहारपदार्थः । रागीधान्यम् आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागीधान्यं प्रथमपङ्क्तौ तिष्ठति । मल्लयुद्धकलायां निपुणाः प्रायः [[रागीपिण्डम्]] एव खादन्ति । इदं रागीधान्यं साक्षात् सर्षपः इव दृश्यते । [[कर्णाटकम्|कर्णाटकस्य]] [[चित्रदुर्गमण्डलम्|चित्रदुर्गमण्डले]], [[बेङ्गळूरु|बेङ्गलूरुमण्डले]], [[मैसूरुमण्डलम्|मैसूरुमण्डले]] च रागीधान्यम् एव प्रमुखम् आहारधान्यम् । '''लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः''' इत्यागीनि रागीधान्यस्य अन्यानि नामानि ।


===आयुर्वेदस्य अनुसारम् अस्याः राग्याः स्वभावः===
===आयुर्वेदस्य अनुसारम् अस्य रागीधान्यस्य स्वभावः===
[[चित्रम्:Ragi mudde2.jpg|thumb|150px|left|रागीपिण्डम्]]
[[चित्रम्:Ragi mudde2.jpg|thumb|200px|left|रागीपिण्डम्]]
[[चित्रम्:Ragi Porridge.jpg|thumb|150px|left|रागीश्राणा]]
[[चित्रम्:Ragi Porridge.jpg|thumb|200px|left|रागीश्राणा]]


एषा रागी रुचौ तिक्त-कषाय-मिश्रित-मधुररुचियुक्ता । रागी अत्यन्तं लेखना । अत्यन्तं बलवर्धिका इति कारणतः श्रमिकाणां मुख्यः आहारः रागी
एतत् रागीधान्यं रुचौ तिक्त-कषाय-मिश्रित-मधुररुचियुक्ता । रागीधान्यम् अत्यन्तं लेखना । अत्यन्तं बलवर्धकम् इति कारणतः श्रमिकाणां मुख्यः आहारः रागीधान्यम्


:'''“रागी तु लाञ्छनः स्ताद्बहुदलकणिशश्च गुच्छकणिशश्च ।'''
:'''“रागी तु लाञ्छनः स्ताद्बहुदलकणिशश्च गुच्छकणिशश्च ।'''
:'''तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥“'''
:'''तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥“'''


:१. इयं रागी नाधिका मधुरा इति कारणतः [[मधुमेहः|मधुमेहरोगिणः]] अपि सेवितुम् अर्हन्ति ।
:१. इदं रागीधान्यं नाधिकं मधुरम् इति कारणतः [[मधुमेहः|मधुमेहरोगिणः]] अपि सेवितुम् अर्हन्ति ।
:२. रागी निर्धनानाम् आहारः इत्येव प्रसिद्धः यतः न्यूनमूल्येन प्राप्यते ।
:२. रागीधन्यं निर्धनानाम् आहारः इत्येव प्रसिद्धं यतः न्यूनमूल्येन प्राप्यते ।
:३. शिशूनां [[शरीरम्|शरीरस्य]] वृद्ध्यर्थं राग्याः श्राणां निर्माय खादयन्ति ।
:३. शिशूनां [[शरीरम्|शरीरस्य]] वृद्ध्यर्थं रागीधान्यस्य श्राणां निर्माय खादयन्ति ।
:४. रागी अत्यन्तं लेखना इति कारणतः उष्णप्रकृतियुक्ताः अधिकतया सेवन्ते चेत् वरम् ।
:४. रागीधान्यम् अत्यन्तं लेखनम् इति कारणतः उष्णप्रकृतियुक्ताः अधिकतया सेवन्ते चेत् वरम् ।
:५. रागी इयं रक्तदोषहारिणी ।
:५. रागीधान्यमिदं रक्तदोषहारिणी ।
:६. रागी पित्तहारिणी अपि ।
:६. रागीधान्यं पित्तहारकम् अपि ।
:७. रागी अत्यन्तं बलवर्धिका
:७. रागीधान्यम् अत्यन्तं बलवर्धकम्
:८. एतां रागीं चूर्णीकृत्य [[दुग्धम्|क्षीरेण]] सह वा [[जलम्|जलेन]] सह वा योजयित्वा उष्णीकृत्य, कुत्रचित् तथैव च पिबन्ति ।
:८. एतत् रागीधान्यं चूर्णीकृत्य [[दुग्धम्|क्षीरेण]] सह वा [[जलम्|जलेन]] सह वा योजयित्वा उष्णीकृत्य, कुत्रचित् तथैव च पिबन्ति ।
:९. राग्या [[पर्पटः|पर्पटम्]], [[अवदंशः|अवदंशं]], [[श्राणा|श्राणां]], पिण्डं च निर्मान्ति ।
:९. रागीधान्येन [[पर्पटः|पर्पटम्]], [[अवदंशः|अवदंशं]], [[श्राणा|श्राणां]], पिण्डं च निर्मान्ति ।


[[वर्गः:धान्यानि]]
[[वर्गः:धान्यानि]]
[[वर्गः:शाकाहारः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]

[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[ca:Mill africà]]
[[de:Fingerhirse]]
[[dv:ބިންބި]]
[[en:Eleusine coracana]]
[[fr:Éleusine]]
[[gu:નાગલી]]
[[hi:रागी]]
[[kn:ರಾಗಿ]]
[[ml:മുത്താറി]]
[[mr:नाचणी]]
[[ja:シコクビエ]]
[[ru:Дагусса]]
[[si:කුරහං හෙවත් කුරක්කං]]
[[ta:கேழ்வரகு]]
[[te:రాగులు]]

वर्तमाना आवृत्तिः ११:३६, १६ जुलै २०१५ इति समये

विभिन्नानां वर्णानां रागीधन्यम्
रागीसस्यम्
रागीधान्यक्षेत्रम्

इदं रागीधान्यम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । इदं रागीधान्यम् सस्यजन्यः आहारपदार्थः । रागीधान्यम् आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागीधान्यं प्रथमपङ्क्तौ तिष्ठति । मल्लयुद्धकलायां निपुणाः प्रायः रागीपिण्डम् एव खादन्ति । इदं रागीधान्यं साक्षात् सर्षपः इव दृश्यते । कर्णाटकस्य चित्रदुर्गमण्डले, बेङ्गलूरुमण्डले, मैसूरुमण्डले च रागीधान्यम् एव प्रमुखम् आहारधान्यम् । लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः इत्यागीनि रागीधान्यस्य अन्यानि नामानि ।

आयुर्वेदस्य अनुसारम् अस्य रागीधान्यस्य स्वभावः[सम्पादयतु]

रागीपिण्डम्
रागीश्राणा

एतत् रागीधान्यं रुचौ तिक्त-कषाय-मिश्रित-मधुररुचियुक्ता । रागीधान्यम् अत्यन्तं लेखना । अत्यन्तं बलवर्धकम् इति कारणतः श्रमिकाणां मुख्यः आहारः रागीधान्यम् ।

“रागी तु लाञ्छनः स्ताद्बहुदलकणिशश्च गुच्छकणिशश्च ।
तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥“
१. इदं रागीधान्यं नाधिकं मधुरम् इति कारणतः मधुमेहरोगिणः अपि सेवितुम् अर्हन्ति ।
२. रागीधन्यं निर्धनानाम् आहारः इत्येव प्रसिद्धं यतः न्यूनमूल्येन प्राप्यते ।
३. शिशूनां शरीरस्य वृद्ध्यर्थं रागीधान्यस्य श्राणां निर्माय खादयन्ति ।
४. रागीधान्यम् अत्यन्तं लेखनम् इति कारणतः उष्णप्रकृतियुक्ताः अधिकतया सेवन्ते चेत् वरम् ।
५. रागीधान्यमिदं रक्तदोषहारिणी ।
६. रागीधान्यं पित्तहारकम् अपि ।
७. रागीधान्यम् अत्यन्तं बलवर्धकम् ।
८. एतत् रागीधान्यं चूर्णीकृत्य क्षीरेण सह वा जलेन सह वा योजयित्वा उष्णीकृत्य, कुत्रचित् तथैव च पिबन्ति ।
९. रागीधान्येन पर्पटम्, अवदंशं, श्राणां, पिण्डं च निर्मान्ति । ‎
"https://sa.wikipedia.org/w/index.php?title=रागीधान्यम्&oldid=301300" इत्यस्माद् प्रतिप्राप्तम्